The Sanskrit Reader Companion

Show Summary of Solutions

Input: lobhaścedaguṇena kim piśunatā_yadyasti kim pātakaiḥ satyam cettapasā ca kim śuci manaḥ yadyasti tīrthena kim saujanyam yadi kim nijaiḥ svamahimā_yadyasti kim maṇḍanaiḥ sadvidyā_yadi kim dhanairapayaśaḥ yadyasti kim mṛtyunā

Sentence: लोभश्चेदगुणेन किम् पिशुनता यद्यस्ति किम् पातकैः सत्यम् चेत्तपसा च किम् शुचि मनः यद्यस्ति तीर्थेन किम् सौजन्यम् यदि किम् निजैः स्वमहिमा यद्यस्ति किम् मण्डनैः सद्विद्या यदि किम् धनैरपयशः यद्यस्ति किम् मृत्युना
लोभश्चेदगुणेन किम् पिशुनता यदि अस्ति किम् पातकैः सत्यम् चेत् तपसा किम् शुचि मनः यदि अस्ति तीर्थेन किम् सौजन्यम् यदि किम् निजैः स्व महिमा यदि अस्ति किम् मण्डनैः सत् विद्या यदि किम् धनैः अपयशः यदि अस्ति किम् मृत्युना



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria